Original

उक्तमात्रे तु वचने तया स मृगजीवनः ।व्यसुः पपात मेदिन्यामग्निदग्ध इव द्रुमः ॥ ३८ ॥

Segmented

उक्त-मात्रे तु वचने तया स मृगजीवनः व्यसुः पपात मेदिन्याम् अग्नि-दग्धः इव द्रुमः

Analysis

Word Lemma Parse
उक्त वच् pos=va,comp=y,f=part
मात्रे मात्र pos=n,g=n,c=7,n=s
तु तु pos=i
वचने वचन pos=n,g=n,c=7,n=s
तया तद् pos=n,g=f,c=3,n=s
तद् pos=n,g=m,c=1,n=s
मृगजीवनः मृगजीवन pos=n,g=m,c=1,n=s
व्यसुः व्यसु pos=a,g=m,c=1,n=s
पपात पत् pos=v,p=3,n=s,l=lit
मेदिन्याम् मेदिनी pos=n,g=f,c=7,n=s
अग्नि अग्नि pos=n,comp=y
दग्धः दह् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
द्रुमः द्रुम pos=n,g=m,c=1,n=s