Original

यथाहं नैषधादन्यं मनसापि न चिन्तये ।तथायं पततां क्षुद्रः परासुर्मृगजीवनः ॥ ३७ ॥

Segmented

यथा अहम् नैषधाद् अन्यम् मनसा अपि न चिन्तये तथा अयम् पतताम् क्षुद्रः परासुः मृगजीवनः

Analysis

Word Lemma Parse
यथा यथा pos=i
अहम् मद् pos=n,g=,c=1,n=s
नैषधाद् नैषध pos=n,g=m,c=5,n=s
अन्यम् अन्य pos=n,g=m,c=2,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
अपि अपि pos=i
pos=i
चिन्तये चिन्तय् pos=v,p=1,n=s,l=lat
तथा तथा pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
पतताम् पत् pos=v,p=3,n=s,l=lot
क्षुद्रः क्षुद्र pos=a,g=m,c=1,n=s
परासुः परासु pos=a,g=m,c=1,n=s
मृगजीवनः मृगजीवन pos=n,g=m,c=1,n=s