Original

दमयन्ती तु दुःखार्ता पतिराज्यविनाकृता ।अतीतवाक्पथे काले शशापैनं रुषा किल ॥ ३६ ॥

Segmented

दमयन्ती तु दुःख-आर्ता पति-राज्य-विनाकृता अतीत-वाक्पथे काले शशाप एनम् रुषा किल

Analysis

Word Lemma Parse
दमयन्ती दमयन्ती pos=n,g=f,c=1,n=s
तु तु pos=i
दुःख दुःख pos=n,comp=y
आर्ता आर्त pos=a,g=f,c=1,n=s
पति पति pos=n,comp=y
राज्य राज्य pos=n,comp=y
विनाकृता विनाकृत pos=a,g=f,c=1,n=s
अतीत अती pos=va,comp=y,f=part
वाक्पथे वाक्पथ pos=n,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
शशाप शप् pos=v,p=3,n=s,l=lit
एनम् एनद् pos=n,g=m,c=2,n=s
रुषा रुष् pos=n,g=f,c=3,n=s
किल किल pos=i