Original

स तु पापमतिः क्षुद्रः प्रधर्षयितुमातुरः ।दुर्धर्षां तर्कयामास दीप्तामग्निशिखामिव ॥ ३५ ॥

Segmented

स तु पाप-मतिः क्षुद्रः प्रधर्षयितुम् आतुरः दुर्धर्षाम् तर्कयामास दीप्ताम् अग्नि-शिखाम् इव

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
पाप पाप pos=a,comp=y
मतिः मति pos=n,g=m,c=1,n=s
क्षुद्रः क्षुद्र pos=a,g=m,c=1,n=s
प्रधर्षयितुम् प्रधर्षय् pos=vi
आतुरः आतुर pos=a,g=m,c=1,n=s
दुर्धर्षाम् दुर्धर्ष pos=a,g=f,c=2,n=s
तर्कयामास तर्कय् pos=v,p=3,n=s,l=lit
दीप्ताम् दीप् pos=va,g=f,c=2,n=s,f=part
अग्नि अग्नि pos=n,comp=y
शिखाम् शिखा pos=n,g=f,c=2,n=s
इव इव pos=i