Original

तामथ श्लक्ष्णया वाचा लुब्धको मृदुपूर्वया ।सान्त्वयामास कामार्तस्तदबुध्यत भामिनी ॥ ३३ ॥

Segmented

ताम् अथ श्लक्ष्णया वाचा लुब्धको मृदुपूर्वया सान्त्वयामास काम-आर्तः तद् अबुध्यत भामिनी

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
अथ अथ pos=i
श्लक्ष्णया श्लक्ष्ण pos=a,g=f,c=3,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
लुब्धको लुब्धक pos=n,g=m,c=1,n=s
मृदुपूर्वया मृदुपूर्व pos=a,g=f,c=3,n=s
सान्त्वयामास सान्त्वय् pos=v,p=3,n=s,l=lit
काम काम pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
अबुध्यत बुध् pos=v,p=3,n=s,l=lan
भामिनी भामिनी pos=n,g=f,c=1,n=s