Original

अरालपक्ष्मनयनां तथा मधुरभाषिणीम् ।लक्षयित्वा मृगव्याधः कामस्य वशमेयिवान् ॥ ३२ ॥

Segmented

अराल-पक्ष्म-नयनाम् तथा मधुर-भाषिन् लक्षयित्वा मृग-व्याधः कामस्य वशम् एयिवान्

Analysis

Word Lemma Parse
अराल अराल pos=a,comp=y
पक्ष्म पक्ष्मन् pos=n,comp=y
नयनाम् नयन pos=n,g=f,c=2,n=s
तथा तथा pos=i
मधुर मधुर pos=a,comp=y
भाषिन् भाषिन् pos=a,g=f,c=2,n=s
लक्षयित्वा लक्षय् pos=vi
मृग मृग pos=n,comp=y
व्याधः व्याध pos=n,g=m,c=1,n=s
कामस्य काम pos=n,g=m,c=6,n=s
वशम् वश pos=n,g=m,c=2,n=s
एयिवान् pos=va,g=m,c=1,n=s,f=part