Original

कस्य त्वं मृगशावाक्षि कथं चाभ्यागता वनम् ।कथं चेदं महत्कृच्छ्रं प्राप्तवत्यसि भामिनि ॥ २९ ॥

Segmented

कस्य त्वम् मृगशावाक्षि कथम् च अभ्यागता वनम् कथम् च इदम् महत् कृच्छ्रम् प्राप्ता असि भामिनि

Analysis

Word Lemma Parse
कस्य pos=n,g=m,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
मृगशावाक्षि मृगशावाक्षी pos=n,g=f,c=8,n=s
कथम् कथम् pos=i
pos=i
अभ्यागता अभ्यागम् pos=va,g=f,c=1,n=s,f=part
वनम् वन pos=n,g=n,c=2,n=s
कथम् कथम् pos=i
pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
कृच्छ्रम् कृच्छ्र pos=n,g=n,c=2,n=s
प्राप्ता प्राप् pos=va,g=f,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat
भामिनि भामिनी pos=n,g=f,c=8,n=s