Original

मुखतः पातयामास शस्त्रेण निशितेन ह ।निर्विचेष्टं भुजंगं तं विशस्य मृगजीवनः ॥ २७ ॥

Segmented

मुखतः पातयामास शस्त्रेण निशितेन ह निर्विचेष्टम् भुजंगम् तम् विशस्य

Analysis

Word Lemma Parse
मुखतः मुखतस् pos=i
पातयामास पातय् pos=v,p=3,n=s,l=lit
शस्त्रेण शस्त्र pos=n,g=n,c=3,n=s
निशितेन निशा pos=va,g=n,c=3,n=s,f=part
pos=i
निर्विचेष्टम् निर्विचेष्ट pos=a,g=m,c=2,n=s
भुजंगम् भुजंग pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
विशस्य मृगजीवन pos=n,g=m,c=1,n=s