Original

श्रान्तस्य ते क्षुधार्तस्य परिग्लानस्य नैषध ।कः श्रमं राजशार्दूल नाशयिष्यति मानद ॥ २४ ॥

Segmented

श्रान्तस्य ते क्षुधा-आर्तस्य परिग्लानस्य नैषध कः श्रमम् राज-शार्दूल नाशयिष्यति मानद

Analysis

Word Lemma Parse
श्रान्तस्य श्रम् pos=va,g=m,c=6,n=s,f=part
ते त्वद् pos=n,g=,c=6,n=s
क्षुधा क्षुधा pos=n,comp=y
आर्तस्य आर्त pos=a,g=m,c=6,n=s
परिग्लानस्य परिग्ला pos=va,g=m,c=6,n=s,f=part
नैषध नैषध pos=n,g=m,c=8,n=s
कः pos=n,g=m,c=1,n=s
श्रमम् श्रम pos=n,g=m,c=2,n=s
राज राजन् pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
नाशयिष्यति नाशय् pos=v,p=3,n=s,l=lrt
मानद मानद pos=a,g=m,c=8,n=s