Original

कथं भविष्यसि पुनर्मामनुस्मृत्य नैषध ।पापान्मुक्तः पुनर्लब्ध्वा बुद्धिं चेतो धनानि च ॥ २३ ॥

Segmented

कथम् भविष्यसि पुनः माम् अनुस्मृत्य नैषध पापान् मुक्तः पुनः लब्ध्वा बुद्धिम् चेतो धनानि च

Analysis

Word Lemma Parse
कथम् कथम् pos=i
भविष्यसि भू pos=v,p=2,n=s,l=lrt
पुनः पुनर् pos=i
माम् मद् pos=n,g=,c=2,n=s
अनुस्मृत्य अनुस्मृ pos=vi
नैषध नैषध pos=n,g=m,c=8,n=s
पापान् पाप pos=n,g=n,c=5,n=s
मुक्तः मुच् pos=va,g=m,c=1,n=s,f=part
पुनः पुनर् pos=i
लब्ध्वा लभ् pos=vi
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
चेतो चेतस् pos=n,g=n,c=2,n=s
धनानि धन pos=n,g=n,c=2,n=p
pos=i