Original

हा नाथ मामिह वने ग्रस्यमानामनाथवत् ।ग्राहेणानेन विपिने किमर्थं नाभिधावसि ॥ २२ ॥

Segmented

हा नाथ माम् इह वने ग्रस्यमानाम् अनाथ-वत् ग्राहेण अनेन विपिने किम् अर्थम् न अभिधावसि

Analysis

Word Lemma Parse
हा हा pos=i
नाथ नाथ pos=n,g=m,c=8,n=s
माम् मद् pos=n,g=,c=2,n=s
इह इह pos=i
वने वन pos=n,g=n,c=7,n=s
ग्रस्यमानाम् ग्रस् pos=va,g=f,c=2,n=s,f=part
अनाथ अनाथ pos=a,comp=y
वत् वत् pos=i
ग्राहेण ग्राह pos=n,g=m,c=3,n=s
अनेन इदम् pos=n,g=m,c=3,n=s
विपिने विपिन pos=n,g=n,c=7,n=s
किम् pos=n,g=n,c=2,n=s
अर्थम् अर्थ pos=n,g=n,c=2,n=s
pos=i
अभिधावसि अभिधाव् pos=v,p=2,n=s,l=lat