Original

सा ग्रस्यमाना ग्राहेण शोकेन च पराजिता ।नात्मानं शोचति तथा यथा शोचति नैषधम् ॥ २१ ॥

Segmented

सा ग्रस्यमाना ग्राहेण शोकेन च पराजिता न आत्मानम् शोचति तथा यथा शोचति नैषधम्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
ग्रस्यमाना ग्रस् pos=va,g=f,c=1,n=s,f=part
ग्राहेण ग्राह pos=n,g=m,c=3,n=s
शोकेन शोक pos=n,g=m,c=3,n=s
pos=i
पराजिता पराजि pos=va,g=f,c=1,n=s,f=part
pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
शोचति शुच् pos=v,p=3,n=s,l=lat
तथा तथा pos=i
यथा यथा pos=i
शोचति शुच् pos=v,p=3,n=s,l=lat
नैषधम् नैषध pos=n,g=m,c=2,n=s