Original

सहसाभ्यागतां भैमीमभ्याशपरिवर्तिनीम् ।जग्राहाजगरो ग्राहो महाकायः क्षुधान्वितः ॥ २० ॥

Segmented

सहसा अभ्यागताम् भैमीम् अभ्याश-परिवर्तिन् जग्राह अजगरः ग्राहो महा-कायः क्षुधा अन्वितः

Analysis

Word Lemma Parse
सहसा सहस् pos=n,g=n,c=3,n=s
अभ्यागताम् अभ्यागम् pos=va,g=f,c=2,n=s,f=part
भैमीम् भैमी pos=n,g=f,c=2,n=s
अभ्याश अभ्याश pos=n,comp=y
परिवर्तिन् परिवर्तिन् pos=a,g=f,c=2,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
अजगरः अजगर pos=n,g=m,c=1,n=s
ग्राहो ग्राह pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
कायः काय pos=n,g=m,c=1,n=s
क्षुधा क्षुध् pos=n,g=f,c=3,n=s
अन्वितः अन्वित pos=a,g=m,c=1,n=s