Original

सापश्यमाना भर्तारं दुःखशोकसमन्विता ।प्राक्रोशदुच्चैः संत्रस्ता महाराजेति नैषधम् ॥ २ ॥

Segmented

सा अपश्यमाना भर्तारम् दुःख-शोक-समन्विता प्राक्रोशद् उच्चैः संत्रस्ता महा-राज इति नैषधम्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
अपश्यमाना अपश्यमान pos=a,g=f,c=1,n=s
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
दुःख दुःख pos=n,comp=y
शोक शोक pos=n,comp=y
समन्विता समन्वित pos=a,g=f,c=1,n=s
प्राक्रोशद् प्रक्रुश् pos=v,p=3,n=s,l=lan
उच्चैः उच्चैस् pos=i
संत्रस्ता संत्रस् pos=va,g=f,c=1,n=s,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
इति इति pos=i
नैषधम् नैषध pos=n,g=m,c=2,n=s