Original

तां शुष्यमाणामत्यर्थं कुररीमिव वाशतीम् ।करुणं बहु शोचन्तीं विलपन्तीं मुहुर्मुहुः ॥ १९ ॥

Segmented

ताम् शुष्यमाणाम् अत्यर्थम् कुररीम् इव वाशतीम् करुणम् बहु शोचन्तीम् विलपन्तीम् मुहुः मुहुः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
शुष्यमाणाम् शुष् pos=va,g=f,c=2,n=s,f=part
अत्यर्थम् अत्यर्थम् pos=i
कुररीम् कुररी pos=n,g=f,c=2,n=s
इव इव pos=i
वाशतीम् वाश् pos=va,g=f,c=2,n=s,f=part
करुणम् करुण pos=a,g=n,c=2,n=s
बहु बहु pos=a,g=n,c=2,n=s
शोचन्तीम् शुच् pos=va,g=f,c=2,n=s,f=part
विलपन्तीम् विलप् pos=va,g=f,c=2,n=s,f=part
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i