Original

उन्मत्तवद्भीमसुता विलपन्ती ततस्ततः ।हा हा राजन्निति मुहुरितश्चेतश्च धावति ॥ १८ ॥

Segmented

उन्मत्त-वत् भीम-सुता विलपन्ती ततस् ततः हा हा राजन्न् इति मुहुः इतः च इतस् च धावति

Analysis

Word Lemma Parse
उन्मत्त उन्मद् pos=va,comp=y,f=part
वत् वत् pos=i
भीम भीम pos=n,comp=y
सुता सुता pos=n,g=f,c=1,n=s
विलपन्ती विलप् pos=va,g=f,c=1,n=s,f=part
ततस् ततस् pos=i
ततः ततस् pos=i
हा हा pos=i
हा हा pos=i
राजन्न् राजन् pos=n,g=m,c=8,n=s
इति इति pos=i
मुहुः मुहुर् pos=i
इतः इतस् pos=i
pos=i
इतस् इतस् pos=i
pos=i
धावति धाव् pos=v,p=3,n=s,l=lat