Original

एवं तु विलपन्ती सा राज्ञो भार्या महात्मनः ।अन्वेषति स्म भर्तारं वने श्वापदसेविते ॥ १७ ॥

Segmented

एवम् तु विलपन्ती सा राज्ञो भार्या महात्मनः स्म भर्तारम् वने श्वापद-सेविते

Analysis

Word Lemma Parse
एवम् एवम् pos=i
तु तु pos=i
विलपन्ती विलप् pos=va,g=f,c=1,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
स्म स्म pos=i
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
वने वन pos=n,g=n,c=7,n=s
श्वापद श्वापद pos=n,comp=y
सेविते सेव् pos=va,g=n,c=7,n=s,f=part