Original

अपापचेतसं पापो य एवं कृतवान्नलम् ।तस्माद्दुःखतरं प्राप्य जीवत्वसुखजीविकाम् ॥ १६ ॥

Segmented

अपाप-चेतसम् पापो य एवम् कृतवान् नलम् तस्माद् दुःखतरम् प्राप्य जीवतु असुख-जीविकाम्

Analysis

Word Lemma Parse
अपाप अपाप pos=a,comp=y
चेतसम् चेतस् pos=n,g=m,c=2,n=s
पापो पाप pos=a,g=m,c=1,n=s
यद् pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
नलम् नल pos=n,g=m,c=2,n=s
तस्माद् तद् pos=n,g=n,c=5,n=s
दुःखतरम् दुःखतर pos=n,g=n,c=2,n=s
प्राप्य प्राप् pos=vi
जीवतु जीव् pos=v,p=3,n=s,l=lot
असुख असुख pos=n,comp=y
जीविकाम् जीविका pos=n,g=f,c=2,n=s