Original

यस्याभिशापाद्दुःखार्तो दुःखं विन्दति नैषधः ।तस्य भूतस्य तद्दुःखाद्दुःखमभ्यधिकं भवेत् ॥ १५ ॥

Segmented

यस्य अभिशापात् दुःख-आर्तः दुःखम् विन्दति नैषधः तस्य भूतस्य तद् दुःखाद् दुःखम् अभ्यधिकम् भवेत्

Analysis

Word Lemma Parse
यस्य यद् pos=n,g=m,c=6,n=s
अभिशापात् अभिशाप pos=n,g=m,c=5,n=s
दुःख दुःख pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
दुःखम् दुःख pos=n,g=n,c=2,n=s
विन्दति विद् pos=v,p=3,n=s,l=lat
नैषधः नैषध pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=n,c=6,n=s
भूतस्य भूत pos=n,g=n,c=6,n=s
तद् तद् pos=n,g=n,c=1,n=s
दुःखाद् दुःख pos=n,g=n,c=5,n=s
दुःखम् दुःख pos=n,g=n,c=1,n=s
अभ्यधिकम् अभ्यधिक pos=a,g=n,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin