Original

सा तीव्रशोकसंतप्ता मुहुर्निःश्वस्य विह्वला ।उवाच भैमी निष्क्रम्य रोदमाना पतिव्रता ॥ १४ ॥

Segmented

सा तीव्र-शोक-संतप्ता मुहुः निःश्वस्य विह्वला उवाच भैमी निष्क्रम्य रोदमाना पतिव्रता

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
तीव्र तीव्र pos=a,comp=y
शोक शोक pos=n,comp=y
संतप्ता संतप् pos=va,g=f,c=1,n=s,f=part
मुहुः मुहुर् pos=i
निःश्वस्य निःश्वस् pos=vi
विह्वला विह्वल pos=a,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भैमी भैमी pos=n,g=f,c=1,n=s
निष्क्रम्य निष्क्रम् pos=vi
रोदमाना रुद् pos=va,g=f,c=1,n=s,f=part
पतिव्रता पतिव्रता pos=n,g=f,c=1,n=s