Original

ततः सा तीव्रशोकार्ता प्रदीप्तेव च मन्युना ।इतश्चेतश्च रुदती पर्यधावत दुःखिता ॥ १२ ॥

Segmented

ततः सा तीव्र-शोक-आर्ता प्रदीप्ता इव च मन्युना इतः च इतस् च रुदती पर्यधावत दुःखिता

Analysis

Word Lemma Parse
ततः ततस् pos=i
सा तद् pos=n,g=f,c=1,n=s
तीव्र तीव्र pos=a,comp=y
शोक शोक pos=n,comp=y
आर्ता आर्त pos=a,g=f,c=1,n=s
प्रदीप्ता प्रदीप् pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
pos=i
मन्युना मन्यु pos=n,g=m,c=3,n=s
इतः इतस् pos=i
pos=i
इतस् इतस् pos=i
pos=i
रुदती रुद् pos=va,g=f,c=1,n=s,f=part
पर्यधावत परिधाव् pos=v,p=3,n=s,l=lan
दुःखिता दुःखित pos=a,g=f,c=1,n=s