Original

कथं नु राजंस्तृषितः क्षुधितः श्रमकर्शितः ।सायाह्ने वृक्षमूलेषु मामपश्यन्भविष्यसि ॥ ११ ॥

Segmented

कथम् नु राजंस् तृषितः क्षुधितः श्रम-कर्शितः सायाह्ने वृक्ष-मूलेषु माम् अपश्यन् भविष्यसि

Analysis

Word Lemma Parse
कथम् कथम् pos=i
नु नु pos=i
राजंस् राजन् pos=n,g=m,c=8,n=s
तृषितः तृषित pos=a,g=m,c=1,n=s
क्षुधितः क्षुध् pos=va,g=m,c=1,n=s,f=part
श्रम श्रम pos=n,comp=y
कर्शितः कर्शय् pos=va,g=m,c=1,n=s,f=part
सायाह्ने सायाह्न pos=n,g=m,c=7,n=s
वृक्ष वृक्ष pos=n,comp=y
मूलेषु मूल pos=n,g=m,c=7,n=p
माम् मद् pos=n,g=,c=2,n=s
अपश्यन् अपश्यत् pos=a,g=m,c=1,n=s
भविष्यसि भू pos=v,p=2,n=s,l=lrt