Original

न शोचाम्यहमात्मानं न चान्यदपि किंचन ।कथं नु भवितास्येक इति त्वां नृप शोचिमि ॥ १० ॥

Segmented

न शोचामि अहम् आत्मानम् न च अन्यत् अपि किंचन कथम् नु भवितासि एकः इति त्वाम् नृप शोचिमि

Analysis

Word Lemma Parse
pos=i
शोचामि शुच् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
pos=i
pos=i
अन्यत् अन्य pos=n,g=n,c=2,n=s
अपि अपि pos=i
किंचन कश्चन pos=n,g=n,c=2,n=s
कथम् कथम् pos=i
नु नु pos=i
भवितासि भू pos=v,p=2,n=s,l=lrt
एकः एक pos=n,g=m,c=1,n=s
इति इति pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
नृप नृप pos=n,g=m,c=8,n=s
शोचिमि शुच् pos=v,p=1,n=s,l=lat