Original

बृहदश्व उवाच ।अपक्रान्ते नले राजन्दमयन्ती गतक्लमा ।अबुध्यत वरारोहा संत्रस्ता विजने वने ॥ १ ॥

Segmented

बृहदश्व उवाच अपक्रान्ते नले राजन् दमयन्ती गत-क्लमा अबुध्यत वरारोहा संत्रस्ता विजने वने

Analysis

Word Lemma Parse
बृहदश्व बृहदश्व pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अपक्रान्ते अपक्रम् pos=va,g=m,c=7,n=s,f=part
नले नल pos=n,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
दमयन्ती दमयन्ती pos=n,g=f,c=1,n=s
गत गम् pos=va,comp=y,f=part
क्लमा क्लम pos=n,g=f,c=1,n=s
अबुध्यत बुध् pos=v,p=3,n=s,l=lan
वरारोहा वरारोह pos=a,g=f,c=1,n=s
संत्रस्ता संत्रस् pos=va,g=f,c=1,n=s,f=part
विजने विजन pos=a,g=n,c=7,n=s
वने वन pos=n,g=n,c=7,n=s