Original

समाहूतः केनचिदाद्रवेति नाहं शक्तो भीमसेनापयातुम् ।गाण्डीवे वा संशयिते कथंचिद्राज्यप्राप्तिः संशयिता भवेन्नः ॥ ९ ॥

Segmented

समाहूतः केनचिद् आद्रव इति न अहम् शक्तो भीमसेन अपया गाण्डीवे वा संशयिते कथंचिद् राज्य-प्राप्तिः संशयिता भवेन् नः

Analysis

Word Lemma Parse
समाहूतः समाह्वा pos=va,g=m,c=1,n=s,f=part
केनचिद् कश्चित् pos=n,g=m,c=3,n=s
आद्रव आद्रु pos=v,p=2,n=s,l=lot
इति इति pos=i
pos=i
अहम् मद् pos=n,g=,c=1,n=s
शक्तो शक् pos=va,g=m,c=1,n=s,f=part
भीमसेन भीमसेन pos=n,g=m,c=8,n=s
अपया अपया pos=vi
गाण्डीवे गाण्डीव pos=n,g=n,c=7,n=s
वा वा pos=i
संशयिते संशयित pos=a,g=n,c=7,n=s
कथंचिद् कथंचिद् pos=i
राज्य राज्य pos=n,comp=y
प्राप्तिः प्राप्ति pos=n,g=f,c=1,n=s
संशयिता संशयित pos=a,g=f,c=1,n=s
भवेन् भू pos=v,p=3,n=s,l=vidhilin
नः मद् pos=n,g=,c=6,n=p