Original

कच्चिन्नायं वचनात्सौबलस्य समाह्वाता देवनायोपयाति ।कच्चित्क्षुद्रः शकुनिर्नायुधानि जेष्यत्यस्मान्पुनरेवाक्षवत्याम् ॥ ८ ॥

Segmented

कच्चिन् न अयम् वचनात् सौबलस्य समाह्वाता देवनाय उपयाति कच्चित् क्षुद्रः शकुनिः न आयुधानि जेष्यत्य् अस्मान् पुनः एव अक्षवत्याम्

Analysis

Word Lemma Parse
कच्चिन् कश्चित् pos=n,g=n,c=2,n=s
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
वचनात् वचन pos=n,g=n,c=5,n=s
सौबलस्य सौबल pos=n,g=m,c=6,n=s
समाह्वाता समाह्वातृ pos=n,g=m,c=1,n=s
देवनाय देवन pos=n,g=n,c=4,n=s
उपयाति उपया pos=v,p=3,n=s,l=lat
कच्चित् कश्चित् pos=n,g=n,c=2,n=s
क्षुद्रः क्षुद्र pos=a,g=m,c=1,n=s
शकुनिः शकुनि pos=n,g=m,c=1,n=s
pos=i
आयुधानि आयुध pos=n,g=n,c=2,n=p
जेष्यत्य् जि pos=v,p=3,n=s,l=lrt
अस्मान् मद् pos=n,g=m,c=2,n=p
पुनः पुनर् pos=i
एव एव pos=i
अक्षवत्याम् अक्षवती pos=n,g=f,c=7,n=s