Original

ततोऽपश्यद्विदुरं तूर्णमारादभ्यायान्तं सत्यसंधः स राजा ।अथाब्रवीद्भ्रातरं भीमसेनं किं नु क्षत्ता वक्ष्यति नः समेत्य ॥ ७ ॥

Segmented

ततो ऽपश्यद् विदुरम् तूर्णम् आराद् अभ्यायान्तम् सत्य-संधः स राजा अथ अब्रवीत् भ्रातरम् भीमसेनम् किम् नु क्षत्ता वक्ष्यति नः समेत्य

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽपश्यद् पश् pos=v,p=3,n=s,l=lan
विदुरम् विदुर pos=n,g=m,c=2,n=s
तूर्णम् तूर्णम् pos=i
आराद् आरात् pos=i
अभ्यायान्तम् अभ्याया pos=va,g=m,c=2,n=s,f=part
सत्य सत्य pos=a,comp=y
संधः संधा pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
भ्रातरम् भ्रातृ pos=n,g=m,c=2,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
किम् pos=n,g=n,c=2,n=s
नु नु pos=i
क्षत्ता क्षत्तृ pos=n,g=m,c=1,n=s
वक्ष्यति वच् pos=v,p=3,n=s,l=lrt
नः मद् pos=n,g=,c=2,n=p
समेत्य समे pos=vi