Original

ततो यात्वा विदुरः काननं तच्छीघ्रैरश्वैर्वाहिना स्यन्दनेन ।ददर्शासीनं धर्मराजं विविक्ते सार्धं द्रौपद्या भ्रातृभिर्ब्राह्मणैश्च ॥ ६ ॥

Segmented

ततो यात्वा विदुरः काननम् तच् छीघ्रैः अश्वैः वाहिना स्यन्दनेन ददर्श आसीनम् धर्मराजम् विविक्ते सार्धम् द्रौपद्या भ्रातृभिः ब्राह्मणैः च

Analysis

Word Lemma Parse
ततो ततस् pos=i
यात्वा या pos=vi
विदुरः विदुर pos=n,g=m,c=1,n=s
काननम् कानन pos=n,g=n,c=2,n=s
तच् तद् pos=n,g=n,c=2,n=s
छीघ्रैः शीघ्र pos=a,g=m,c=3,n=p
अश्वैः अश्व pos=n,g=m,c=3,n=p
वाहिना वाहिन् pos=a,g=n,c=3,n=s
स्यन्दनेन स्यन्दन pos=n,g=n,c=3,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
आसीनम् आस् pos=va,g=m,c=2,n=s,f=part
धर्मराजम् धर्मराज pos=n,g=m,c=2,n=s
विविक्ते विविक्त pos=n,g=n,c=7,n=s
सार्धम् सार्धम् pos=i
द्रौपद्या द्रौपदी pos=n,g=f,c=3,n=s
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
pos=i