Original

विदुरस्त्वपि पाण्डूनां तदा दर्शनलालसः ।जगामैकरथेनैव काम्यकं वनमृद्धिमत् ॥ ५ ॥

Segmented

विदुरस् तु अपि पाण्डूनाम् तदा दर्शन-लालसः जगाम एक-रथेन एव काम्यकम् वनम् ऋद्धिमत्

Analysis

Word Lemma Parse
विदुरस् विदुर pos=n,g=m,c=1,n=s
तु तु pos=i
अपि अपि pos=i
पाण्डूनाम् पाण्डु pos=n,g=m,c=6,n=p
तदा तदा pos=i
दर्शन दर्शन pos=n,comp=y
लालसः लालस pos=a,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
एक एक pos=n,comp=y
रथेन रथ pos=n,g=m,c=3,n=s
एव एव pos=i
काम्यकम् काम्यक pos=n,g=m,c=2,n=s
वनम् वन pos=n,g=n,c=2,n=s
ऋद्धिमत् ऋद्धिमत् pos=a,g=n,c=2,n=s