Original

तत्र ते न्यवसन्वीरा वने बहुमृगद्विजे ।अन्वास्यमाना मुनिभिः सान्त्व्यमानाश्च भारत ॥ ४ ॥

Segmented

तत्र ते न्यवसन् वीरा वने बहु-मृग-द्विजे अन्वास्यमाना मुनिभिः सान्त्व्यमानाः च भारत

Analysis

Word Lemma Parse
तत्र तत्र pos=i
ते तद् pos=n,g=m,c=1,n=p
न्यवसन् निवस् pos=v,p=3,n=p,l=lan
वीरा वीर pos=n,g=m,c=1,n=p
वने वन pos=n,g=n,c=7,n=s
बहु बहु pos=a,comp=y
मृग मृग pos=n,comp=y
द्विजे द्विज pos=n,g=n,c=7,n=s
अन्वास्यमाना अन्वास् pos=va,g=m,c=1,n=p,f=part
मुनिभिः मुनि pos=n,g=m,c=3,n=p
सान्त्व्यमानाः सान्त्वय् pos=va,g=m,c=1,n=p,f=part
pos=i
भारत भारत pos=a,g=m,c=8,n=s