Original

ततः सरस्वतीकूले समेषु मरुधन्वसु ।काम्यकं नाम ददृशुर्वनं मुनिजनप्रियम् ॥ ३ ॥

Segmented

ततः सरस्वती-कूले समेषु मरु-धन्वन् काम्यकम् नाम ददृशुः वनम् मुनि-जन-प्रियम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
सरस्वती सरस्वती pos=n,comp=y
कूले कूल pos=n,g=n,c=7,n=s
समेषु सम pos=n,g=m,c=7,n=p
मरु मरु pos=n,comp=y
धन्वन् धन्वन् pos=n,g=m,c=7,n=p
काम्यकम् काम्यक pos=n,g=m,c=2,n=s
नाम नाम pos=i
ददृशुः दृश् pos=v,p=3,n=p,l=lit
वनम् वन pos=n,g=n,c=2,n=s
मुनि मुनि pos=n,comp=y
जन जन pos=n,comp=y
प्रियम् प्रिय pos=a,g=n,c=2,n=s