Original

युधिष्ठिर उवाच ।एवं करिष्यामि यथा ब्रवीषि परां बुद्धिमुपगम्याप्रमत्तः ।यच्चाप्यन्यद्देशकालोपपन्नं तद्वै वाच्यं तत्करिष्यामि कृत्स्नम् ॥ २२ ॥

Segmented

युधिष्ठिर उवाच एवम् करिष्यामि यथा ब्रवीषि पराम् बुद्धिम् उपगम्य अप्रमत्तः यत् च अपि अन्यद् देश-काल-उपपन्नम् तद् वै वाच्यम् तत् करिष्यामि कृत्स्नम्

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
यथा यथा pos=i
ब्रवीषि ब्रू pos=v,p=2,n=s,l=lat
पराम् पर pos=n,g=f,c=2,n=s
बुद्धिम् बुद्धि pos=n,g=f,c=2,n=s
उपगम्य उपगम् pos=vi
अप्रमत्तः अप्रमत्त pos=a,g=m,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
अन्यद् अन्य pos=n,g=n,c=1,n=s
देश देश pos=n,comp=y
काल काल pos=n,comp=y
उपपन्नम् उपपद् pos=va,g=n,c=1,n=s,f=part
तद् तद् pos=n,g=n,c=1,n=s
वै वै pos=i
वाच्यम् वच् pos=va,g=n,c=1,n=s,f=krtya
तत् तद् pos=n,g=n,c=2,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
कृत्स्नम् कृत्स्न pos=a,g=n,c=2,n=s