Original

सत्यं श्रेष्ठं पाण्डव निष्प्रलापं तुल्यं चान्नं सह भोज्यं सहायैः ।आत्मा चैषामग्रतो नातिवर्तेदेवंवृत्तिर्वर्धते भूमिपालः ॥ २१ ॥

Segmented

सत्यम् श्रेष्ठम् पाण्डव निष्प्रलापम् तुल्यम् च अन्नम् सह भोज्यम् सहायैः आत्मा च एषाम् अग्रतो न अतिवर्तेत् एवंवृत्तिः वर्धते भूमिपालः

Analysis

Word Lemma Parse
सत्यम् सत्य pos=n,g=n,c=1,n=s
श्रेष्ठम् श्रेष्ठ pos=a,g=n,c=1,n=s
पाण्डव पाण्डव pos=n,g=m,c=8,n=s
निष्प्रलापम् निष्प्रलाप pos=a,g=n,c=1,n=s
तुल्यम् तुल्य pos=a,g=n,c=1,n=s
pos=i
अन्नम् अन्न pos=n,g=n,c=1,n=s
सह सह pos=i
भोज्यम् भुज् pos=va,g=n,c=1,n=s,f=krtya
सहायैः सहाय pos=n,g=m,c=3,n=p
आत्मा आत्मन् pos=n,g=m,c=1,n=s
pos=i
एषाम् इदम् pos=n,g=m,c=6,n=p
अग्रतो अग्रतस् pos=i
pos=i
अतिवर्तेत् अतिवृत् pos=v,p=3,n=s,l=vidhilin
एवंवृत्तिः एवंवृत्ति pos=a,g=m,c=1,n=s
वर्धते वृध् pos=v,p=3,n=s,l=lat
भूमिपालः भूमिपाल pos=n,g=m,c=1,n=s