Original

सरस्वतीदृषद्वत्यौ यमुनां च निषेव्य ते ।ययुर्वनेनैव वनं सततं पश्चिमां दिशम् ॥ २ ॥

Segmented

सरस्वती-दृषद्वतीः यमुनाम् च निषेव्य ते ययुः वनेन एव वनम् सततम् पश्चिमाम् दिशम्

Analysis

Word Lemma Parse
सरस्वती सरस्वती pos=n,comp=y
दृषद्वतीः दृषद्वती pos=n,g=f,c=2,n=d
यमुनाम् यमुना pos=n,g=f,c=2,n=s
pos=i
निषेव्य निषेव् pos=vi
ते तद् pos=n,g=m,c=1,n=p
ययुः या pos=v,p=3,n=p,l=lit
वनेन वन pos=n,g=n,c=3,n=s
एव एव pos=i
वनम् वन pos=n,g=n,c=2,n=s
सततम् सततम् pos=i
पश्चिमाम् पश्चिम pos=a,g=f,c=2,n=s
दिशम् दिश् pos=n,g=f,c=2,n=s