Original

क्लेशैस्तीव्रैर्युज्यमानः सपत्नैः क्षमां कुर्वन्कालमुपासते यः ।सं वर्धयन्स्तोकमिवाग्निमात्मवान्स वै भुङ्क्ते पृथिवीमेक एव ॥ १९ ॥

Segmented

क्लेशैस् तीव्रैः युज्यमानः सपत्नैः क्षमाम् कुर्वन् कालम् उपासते यः संवर्धयन् स्तोकम् इव अग्निम् आत्मवान् स वै भुङ्क्ते पृथिवीम् एक एव

Analysis

Word Lemma Parse
क्लेशैस् क्लेश pos=n,g=m,c=3,n=p
तीव्रैः तीव्र pos=a,g=m,c=3,n=p
युज्यमानः युज् pos=va,g=m,c=1,n=s,f=part
सपत्नैः सपत्न pos=n,g=m,c=3,n=p
क्षमाम् क्षमा pos=n,g=f,c=2,n=s
कुर्वन् कृ pos=va,g=m,c=1,n=s,f=part
कालम् काल pos=n,g=m,c=2,n=s
उपासते उपास् pos=v,p=3,n=p,l=lat
यः यद् pos=n,g=m,c=1,n=s
संवर्धयन् संवर्धय् pos=va,g=m,c=1,n=s,f=part
स्तोकम् स्तोक pos=n,g=m,c=2,n=s
इव इव pos=i
अग्निम् अग्नि pos=n,g=m,c=2,n=s
आत्मवान् आत्मवत् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
भुङ्क्ते भुज् pos=v,p=3,n=s,l=lat
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
एक एक pos=n,g=m,c=1,n=s
एव एव pos=i