Original

सोऽहं त्यक्तो धृतराष्ट्रेण राजंस्त्वां शासितुमुपयातस्त्वरावान् ।तद्वै सर्वं यन्मयोक्तं सभायां तद्धार्यतां यत्प्रवक्ष्यामि भूयः ॥ १८ ॥

Segmented

सो ऽहम् त्यक्तो धृतराष्ट्रेण राजंस् त्वाम् शासितुम् उपयातस् त्वरावान् तद् वै सर्वम् यन् मया उक्तम् सभायाम् तद् धार्यताम् यत् प्रवक्ष्यामि भूयः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
त्यक्तो त्यज् pos=va,g=m,c=1,n=s,f=part
धृतराष्ट्रेण धृतराष्ट्र pos=n,g=m,c=3,n=s
राजंस् राजन् pos=n,g=m,c=8,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
शासितुम् शास् pos=vi
उपयातस् उपया pos=va,g=m,c=1,n=s,f=part
त्वरावान् त्वरावत् pos=a,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
वै वै pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
यन् यद् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
सभायाम् सभा pos=n,g=f,c=7,n=s
तद् तद् pos=n,g=n,c=1,n=s
धार्यताम् धारय् pos=v,p=3,n=s,l=lot
यत् यद् pos=n,g=n,c=2,n=s
प्रवक्ष्यामि प्रवच् pos=v,p=1,n=s,l=lrt
भूयः भूयस् pos=i