Original

ततः क्रुद्धो धृतराष्ट्रोऽब्रवीन्मां यत्र श्रद्धा भारत तत्र याहि ।नाहं भूयः कामये त्वां सहायं महीमिमां पालयितुं पुरं वा ॥ १७ ॥

Segmented

ततः क्रुद्धो धृतराष्ट्रो ऽब्रवीन् माम् यत्र श्रद्धा भारत तत्र याहि न अहम् भूयः कामये त्वाम् सहायम् महीम् इमाम् पालयितुम् पुरम् वा

Analysis

Word Lemma Parse
ततः ततस् pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
ऽब्रवीन् ब्रू pos=v,p=3,n=s,l=lan
माम् मद् pos=n,g=,c=2,n=s
यत्र यत्र pos=i
श्रद्धा श्रद्धा pos=n,g=f,c=1,n=s
भारत भारत pos=a,g=m,c=8,n=s
तत्र तत्र pos=i
याहि या pos=v,p=2,n=s,l=lot
pos=i
अहम् मद् pos=n,g=,c=1,n=s
भूयः भूयस् pos=i
कामये कामय् pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
सहायम् सहाय pos=n,g=m,c=2,n=s
महीम् मही pos=n,g=f,c=2,n=s
इमाम् इदम् pos=n,g=f,c=2,n=s
पालयितुम् पालय् pos=vi
पुरम् पुर pos=n,g=n,c=2,n=s
वा वा pos=i