Original

ध्रुवं विनाशो नृप कौरवाणां न वै श्रेयो धृतराष्ट्रः परैति ।यथा पर्णे पुष्करस्येव सिक्तं जलं न तिष्ठेत्पथ्यमुक्तं तथास्मिन् ॥ १६ ॥

Segmented

ध्रुवम् विनाशो नृप कौरवाणाम् न वै श्रेयो धृतराष्ट्रः परैति यथा पर्णे पुष्करस्य इव सिक्तम् जलम् न तिष्ठेत् पथ्यम् उक्तम् तथा अस्मिन्

Analysis

Word Lemma Parse
ध्रुवम् ध्रुवम् pos=i
विनाशो विनाश pos=n,g=m,c=1,n=s
नृप नृप pos=n,g=m,c=8,n=s
कौरवाणाम् कौरव pos=n,g=m,c=6,n=p
pos=i
वै वै pos=i
श्रेयो श्रेयस् pos=n,g=n,c=2,n=s
धृतराष्ट्रः धृतराष्ट्र pos=n,g=m,c=1,n=s
परैति परे pos=v,p=3,n=s,l=lat
यथा यथा pos=i
पर्णे पर्ण pos=n,g=n,c=7,n=s
पुष्करस्य पुष्कर pos=n,g=n,c=6,n=s
इव इव pos=i
सिक्तम् सिच् pos=va,g=n,c=1,n=s,f=part
जलम् जल pos=n,g=n,c=1,n=s
pos=i
तिष्ठेत् स्था pos=v,p=3,n=s,l=vidhilin
पथ्यम् पथ्य pos=a,g=n,c=1,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
तथा तथा pos=i
अस्मिन् इदम् pos=n,g=m,c=7,n=s