Original

न श्रेयसे नीयतेऽजातशत्रो स्त्री श्रोत्रियस्येव गृहे प्रदुष्टा ।ब्रुवन्न रुच्यै भरतर्षभस्य पतिः कुमार्या इव षष्टिवर्षः ॥ १५ ॥

Segmented

न श्रेयसे नीयते अजात-शत्रो स्त्री श्रोत्रियस्य इव गृहे प्रदुष्टा ब्रुवन् न रुच्यै भरत-ऋषभस्य पतिः कुमार्या इव षष्टि-वर्षः

Analysis

Word Lemma Parse
pos=i
श्रेयसे श्रेयस् pos=n,g=n,c=4,n=s
नीयते नी pos=v,p=3,n=s,l=lat
अजात अजात pos=a,comp=y
शत्रो शत्रु pos=n,g=m,c=8,n=s
स्त्री स्त्री pos=n,g=f,c=1,n=s
श्रोत्रियस्य श्रोत्रिय pos=n,g=m,c=6,n=s
इव इव pos=i
गृहे गृह pos=n,g=m,c=7,n=s
प्रदुष्टा प्रदुष् pos=va,g=f,c=1,n=s,f=part
ब्रुवन् ब्रू pos=va,g=m,c=1,n=s,f=part
pos=i
रुच्यै रुचि pos=n,g=f,c=4,n=s
भरत भरत pos=n,comp=y
ऋषभस्य ऋषभ pos=n,g=m,c=6,n=s
पतिः पति pos=n,g=m,c=1,n=s
कुमार्या कुमारी pos=n,g=f,c=6,n=s
इव इव pos=i
षष्टि षष्टि pos=n,comp=y
वर्षः वर्ष pos=n,g=m,c=1,n=s