Original

परं श्रेयः पाण्डवेया मयोक्तं न मे तच्च श्रुतवानाम्बिकेयः ।यथातुरस्येव हि पथ्यमन्नं न रोचते स्मास्य तदुच्यमानम् ॥ १४ ॥

Segmented

परम् श्रेयः पाण्डवेया मया उक्तम् न मे तच् च श्रुतवान् आम्बिकेयः यथा आतुरस्य इव हि पथ्यम् अन्नम् न रोचते स्म अस्य तद् उच्यमानम्

Analysis

Word Lemma Parse
परम् पर pos=n,g=n,c=1,n=s
श्रेयः श्रेयस् pos=n,g=n,c=1,n=s
पाण्डवेया पाण्डवेय pos=n,g=m,c=8,n=p
मया मद् pos=n,g=,c=3,n=s
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
pos=i
मे मद् pos=n,g=,c=6,n=s
तच् तद् pos=n,g=n,c=2,n=s
pos=i
श्रुतवान् श्रु pos=va,g=m,c=1,n=s,f=part
आम्बिकेयः आम्बिकेय pos=n,g=m,c=1,n=s
यथा यथा pos=i
आतुरस्य आतुर pos=a,g=m,c=6,n=s
इव इव pos=i
हि हि pos=i
पथ्यम् पथ्य pos=a,g=n,c=1,n=s
अन्नम् अन्न pos=n,g=n,c=1,n=s
pos=i
रोचते रुच् pos=v,p=3,n=s,l=lat
स्म स्म pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=1,n=s
उच्यमानम् वच् pos=va,g=n,c=1,n=s,f=part