Original

मयाप्युक्तं यत्क्षमं कौरवाणां हितं पथ्यं धृतराष्ट्रस्य चैव ।तद्वै पथ्यं तन्मनो नाभ्युपैति ततश्चाहं क्षममन्यन्न मन्ये ॥ १३ ॥

Segmented

मया अपि उक्तम् यत् क्षमम् कौरवाणाम् हितम् पथ्यम् धृतराष्ट्रस्य च एव तद् वै पथ्यम् तद्-मनः न अभ्युपैति ततः च अहम् क्षमम् अन्यत् न मन्ये

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
अपि अपि pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
यत् यद् pos=n,g=n,c=1,n=s
क्षमम् क्षम pos=a,g=n,c=1,n=s
कौरवाणाम् कौरव pos=n,g=m,c=6,n=p
हितम् हित pos=a,g=n,c=1,n=s
पथ्यम् पथ्य pos=a,g=n,c=1,n=s
धृतराष्ट्रस्य धृतराष्ट्र pos=n,g=m,c=6,n=s
pos=i
एव एव pos=i
तद् तद् pos=n,g=n,c=1,n=s
वै वै pos=i
पथ्यम् पथ्य pos=a,g=n,c=1,n=s
तद् तद् pos=n,comp=y
मनः मनस् pos=n,g=n,c=2,n=s
pos=i
अभ्युपैति अभ्युपे pos=v,p=3,n=s,l=lat
ततः ततस् pos=i
pos=i
अहम् मद् pos=n,g=,c=1,n=s
क्षमम् क्षम pos=a,g=n,c=2,n=s
अन्यत् अन्य pos=n,g=n,c=2,n=s
pos=i
मन्ये मन् pos=v,p=1,n=s,l=lat