Original

विदुर उवाच ।अवोचन्मां धृतराष्ट्रोऽनुगुप्तमजातशत्रो परिगृह्याभिपूज्य ।एवं गते समतामभ्युपेत्य पथ्यं तेषां मम चैव ब्रवीहि ॥ १२ ॥

Segmented

विदुर उवाच अवोचत् माम् धृतराष्ट्रो ऽनुगुप्तम् अजात-शत्रो परिगृह्य अभिपूज्य एवम् गते समताम् अभ्युपेत्य पथ्यम् तेषाम् मम च एव ब्रवीहि

Analysis

Word Lemma Parse
विदुर विदुर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अवोचत् वच् pos=v,p=3,n=s,l=lun
माम् मद् pos=n,g=,c=2,n=s
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
ऽनुगुप्तम् अनुगुप् pos=va,g=m,c=2,n=s,f=part
अजात अजात pos=a,comp=y
शत्रो शत्रु pos=n,g=m,c=8,n=s
परिगृह्य परिग्रह् pos=vi
अभिपूज्य अभिपूजय् pos=vi
एवम् एवम् pos=i
गते गम् pos=va,g=m,c=7,n=s,f=part
समताम् समता pos=n,g=f,c=2,n=s
अभ्युपेत्य अभ्युपे pos=vi
पथ्यम् पथ्य pos=a,g=n,c=2,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
मम मद् pos=n,g=,c=6,n=s
pos=i
एव एव pos=i
ब्रवीहि ब्रू pos=v,p=2,n=s,l=lot