Original

समाश्वस्तं विदुरं ते नरर्षभास्ततोऽपृच्छन्नागमनाय हेतुम् ।स चापि तेभ्यो विस्तरतः शशंस यथावृत्तो धृतराष्ट्रोऽऽम्बिकेयः ॥ ११ ॥

Segmented

समाश्वस्तम् विदुरम् ते नर-ऋषभाः ततो ऽपृच्छन्न् आगमनाय हेतुम् स च अपि तेभ्यो विस्तरतः शशंस यथावृत्तो धृतराष्ट्रो ऽम्बिकेयः

Analysis

Word Lemma Parse
समाश्वस्तम् समाश्वस् pos=va,g=m,c=2,n=s,f=part
विदुरम् विदुर pos=n,g=m,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
नर नर pos=n,comp=y
ऋषभाः ऋषभ pos=n,g=m,c=1,n=p
ततो ततस् pos=i
ऽपृच्छन्न् प्रच्छ् pos=v,p=3,n=p,l=lan
आगमनाय आगमन pos=n,g=n,c=4,n=s
हेतुम् हेतु pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
तेभ्यो तद् pos=n,g=m,c=4,n=p
विस्तरतः विस्तर pos=n,g=m,c=5,n=s
शशंस शंस् pos=v,p=3,n=s,l=lit
यथावृत्तो यथावृत्त pos=a,g=m,c=1,n=s
धृतराष्ट्रो धृतराष्ट्र pos=n,g=m,c=1,n=s
ऽम्बिकेयः अम्बिकेय pos=n,g=m,c=1,n=s