Original

तत उत्थाय विदुरं पाण्डवेयाः प्रत्यगृह्णन्नृपते सर्व एव ।तैः सत्कृतः स च तानाजमीढो यथोचितं पाण्डुपुत्रान्समेयात् ॥ १० ॥

Segmented

तत उत्थाय विदुरम् पाण्डवेयाः प्रत्यगृह्णन् नृपते सर्व एव तैः सत्कृतः स च तान् आजमीढो यथोचितम् पाण्डु-पुत्रान् समेयात्

Analysis

Word Lemma Parse
तत ततस् pos=i
उत्थाय उत्था pos=vi
विदुरम् विदुर pos=n,g=m,c=2,n=s
पाण्डवेयाः पाण्डवेय pos=n,g=m,c=1,n=p
प्रत्यगृह्णन् प्रतिग्रह् pos=v,p=3,n=p,l=lan
नृपते नृपति pos=n,g=m,c=8,n=s
सर्व सर्व pos=n,g=m,c=1,n=p
एव एव pos=i
तैः तद् pos=n,g=m,c=3,n=p
सत्कृतः सत्कृ pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
pos=i
तान् तद् pos=n,g=m,c=2,n=p
आजमीढो आजमीढ pos=n,g=m,c=1,n=s
यथोचितम् यथोचित pos=a,g=n,c=2,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
समेयात् समे pos=v,p=3,n=s,l=vidhilin