Original

स तद्राज्यापहरणं सुहृत्त्यागं च सर्वशः ।वने च तं परिध्वंसं प्रेक्ष्य चिन्तामुपेयिवान् ॥ ९ ॥

Segmented

स तद् राज्य-अपहरणम् सुहृत्त्यागम् च वने च तम् परिध्वंसम् प्रेक्ष्य चिन्ताम् उपेयिवान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
राज्य राज्य pos=n,comp=y
अपहरणम् अपहरण pos=n,g=n,c=2,n=s
सुहृत्त्यागम् pos=i
सर्वशस् pos=i
वने वन pos=n,g=n,c=7,n=s
pos=i
तम् तद् pos=n,g=m,c=2,n=s
परिध्वंसम् परिध्वंस pos=n,g=m,c=2,n=s
प्रेक्ष्य प्रेक्ष् pos=vi
चिन्ताम् चिन्ता pos=n,g=f,c=2,n=s
उपेयिवान् उपे pos=va,g=m,c=1,n=s,f=part