Original

स वै विवस्त्रो मलिनो विकचः पांसुगुण्ठितः ।दमयन्त्या सह श्रान्तः सुष्वाप धरणीतले ॥ ६ ॥

Segmented

स वै विवस्त्रो मलिनो विकचः पांसु-गुण्ठितः दमयन्त्या सह श्रान्तः सुष्वाप धरणी-तले

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
वै वै pos=i
विवस्त्रो विवस्त्र pos=a,g=m,c=1,n=s
मलिनो मलिन pos=a,g=m,c=1,n=s
विकचः विकच pos=a,g=m,c=1,n=s
पांसु पांसु pos=n,comp=y
गुण्ठितः गुण्ठय् pos=va,g=m,c=1,n=s,f=part
दमयन्त्या दमयन्ती pos=n,g=f,c=3,n=s
सह सह pos=i
श्रान्तः श्रम् pos=va,g=m,c=1,n=s,f=part
सुष्वाप स्वप् pos=v,p=3,n=s,l=lit
धरणी धरणी pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s