Original

तां सभामुपसंप्राप्य तदा स निषधाधिपः ।वैदर्भ्या सहितो राजा निषसाद महीतले ॥ ५ ॥

Segmented

ताम् सभाम् उपसंप्राप्य तदा स निषध-अधिपः वैदर्भ्या सहितो राजा निषसाद मही-तले

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
सभाम् सभा pos=n,g=f,c=2,n=s
उपसंप्राप्य उपसंप्राप् pos=vi
तदा तदा pos=i
तद् pos=n,g=m,c=1,n=s
निषध निषध pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s
वैदर्भ्या वैदर्भी pos=n,g=f,c=3,n=s
सहितो सहित pos=a,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
निषसाद निषद् pos=v,p=3,n=s,l=lit
मही मही pos=n,comp=y
तले तल pos=n,g=m,c=7,n=s