Original

तावेकवस्त्रसंवीतावटमानावितस्ततः ।क्षुत्पिपासापरिश्रान्तौ सभां कांचिदुपेयतुः ॥ ४ ॥

Segmented

ताव् एक-वस्त्र-संवीतौ अट् इतस् ततः क्षुध्-पिपासा-परिश्रान्तौ सभाम् कांचिद् उपेयतुः

Analysis

Word Lemma Parse
ताव् तद् pos=n,g=m,c=1,n=d
एक एक pos=n,comp=y
वस्त्र वस्त्र pos=n,comp=y
संवीतौ संव्ये pos=va,g=m,c=1,n=d,f=part
अट् अट् pos=va,g=m,c=1,n=d,f=part
इतस् इतस् pos=i
ततः ततस् pos=i
क्षुध् क्षुध् pos=n,comp=y
पिपासा पिपासा pos=n,comp=y
परिश्रान्तौ परिश्रम् pos=va,g=m,c=1,n=d,f=part
सभाम् सभा pos=n,g=f,c=2,n=s
कांचिद् कश्चित् pos=n,g=f,c=2,n=s
उपेयतुः उपे pos=v,p=3,n=d,l=lit