Original

नष्टात्मा कलिना स्पृष्टस्तत्तद्विगणयन्नृपः ।जगामैव वने शून्ये भार्यामुत्सृज्य दुःखितः ॥ २५ ॥

Segmented

नष्ट-आत्मा कलिना स्पृष्टस् तत् तद् विगणयन् नृपः जगाम एव वने शून्ये भार्याम् उत्सृज्य दुःखितः

Analysis

Word Lemma Parse
नष्ट नश् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
कलिना कलि pos=n,g=m,c=3,n=s
स्पृष्टस् स्पृश् pos=va,g=m,c=1,n=s,f=part
तत् तद् pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
विगणयन् विगणय् pos=va,g=m,c=1,n=s,f=part
नृपः नृप pos=n,g=m,c=1,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
एव एव pos=i
वने वन pos=n,g=n,c=7,n=s
शून्ये शून्य pos=a,g=n,c=7,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
दुःखितः दुःखित pos=a,g=m,c=1,n=s