Original

सोऽपकृष्टस्तु कलिना मोहितः प्राद्रवन्नलः ।सुप्तामुत्सृज्य तां भार्यां विलप्य करुणं बहु ॥ २४ ॥

Segmented

सो अपकृष्टवान् तु कलिना मोहितः प्राद्रवन् नलः सुप्ताम् उत्सृज्य ताम् भार्याम् विलप्य करुणम् बहु

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
अपकृष्टवान् अपकृष् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
कलिना कलि pos=n,g=m,c=3,n=s
मोहितः मोहय् pos=va,g=m,c=1,n=s,f=part
प्राद्रवन् प्रद्रु pos=v,p=3,n=s,l=lan
नलः नल pos=n,g=m,c=1,n=s
सुप्ताम् स्वप् pos=va,g=f,c=2,n=s,f=part
उत्सृज्य उत्सृज् pos=vi
ताम् तद् pos=n,g=f,c=2,n=s
भार्याम् भार्या pos=n,g=f,c=2,n=s
विलप्य विलप् pos=vi
करुणम् करुण pos=a,g=n,c=2,n=s
बहु बहु pos=a,g=n,c=2,n=s